कश्यप समाज के गौरव का वर्णन करते हुए संस्कृत में एक कविता

 




कश्यपकुलस्य महिमा

कश्यपकुलस्य महिमा महती,

प्राचीनकाले प्रशस्तगति।

सृष्टेः आधारः महान् पिता,

वेदविद्यायाः पूज्यः ऋषिः सदा॥


नदीनदीनाम् स्रोतः प्रवाहः,

प्रकृतिज्ञानस्य स्थापनाय।

जनानां धर्मे प्रतिष्ठाय,

कश्यपमुनिः अमरः जनस्य॥


कर्मयोगः श्रमेण सिद्धः,

सौहार्दं च सदा निभृतम्।

कश्यपकुलस्य गुणान्विताः,

विश्वं तर्पयन्ति निर्मलाः॥


आदर्शं धर्मे सत्पथं,

कश्यपवंशः प्रदर्शयेत्।

समता शान्तिः शुभं सुखं,

कश्यपकुलस्य शुभं वचः॥




Post a Comment

Previous Post Next Post