कश्यपकुलस्य महिमा
कश्यपकुलस्य महिमा महती,
प्राचीनकाले प्रशस्तगति।
सृष्टेः आधारः महान् पिता,
वेदविद्यायाः पूज्यः ऋषिः सदा॥
नदीनदीनाम् स्रोतः प्रवाहः,
प्रकृतिज्ञानस्य स्थापनाय।
जनानां धर्मे प्रतिष्ठाय,
कश्यपमुनिः अमरः जनस्य॥
कर्मयोगः श्रमेण सिद्धः,
सौहार्दं च सदा निभृतम्।
कश्यपकुलस्य गुणान्विताः,
विश्वं तर्पयन्ति निर्मलाः॥
आदर्शं धर्मे सत्पथं,
कश्यपवंशः प्रदर्शयेत्।
समता शान्तिः शुभं सुखं,
कश्यपकुलस्य शुभं वचः॥